Declension table of ?stabha

Deva

MasculineSingularDualPlural
Nominativestabhaḥ stabhau stabhāḥ
Vocativestabha stabhau stabhāḥ
Accusativestabham stabhau stabhān
Instrumentalstabhena stabhābhyām stabhaiḥ stabhebhiḥ
Dativestabhāya stabhābhyām stabhebhyaḥ
Ablativestabhāt stabhābhyām stabhebhyaḥ
Genitivestabhasya stabhayoḥ stabhānām
Locativestabhe stabhayoḥ stabheṣu

Compound stabha -

Adverb -stabham -stabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria