सुबन्तावली ?स्तभ

Roma

पुमान्एकद्विबहु
प्रथमास्तभः स्तभौ स्तभाः
सम्बोधनम्स्तभ स्तभौ स्तभाः
द्वितीयास्तभम् स्तभौ स्तभान्
तृतीयास्तभेन स्तभाभ्याम् स्तभैः स्तभेभिः
चतुर्थीस्तभाय स्तभाभ्याम् स्तभेभ्यः
पञ्चमीस्तभात् स्तभाभ्याम् स्तभेभ्यः
षष्ठीस्तभस्य स्तभयोः स्तभानाम्
सप्तमीस्तभे स्तभयोः स्तभेषु

समास स्तभ

अव्यय ॰स्तभम् ॰स्तभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria