Declension table of ?stabdhapūrṇakoṣṭhā

Deva

FeminineSingularDualPlural
Nominativestabdhapūrṇakoṣṭhā stabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhāḥ
Vocativestabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhāḥ
Accusativestabdhapūrṇakoṣṭhām stabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhāḥ
Instrumentalstabdhapūrṇakoṣṭhayā stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhābhiḥ
Dativestabdhapūrṇakoṣṭhāyai stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhābhyaḥ
Ablativestabdhapūrṇakoṣṭhāyāḥ stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhābhyaḥ
Genitivestabdhapūrṇakoṣṭhāyāḥ stabdhapūrṇakoṣṭhayoḥ stabdhapūrṇakoṣṭhānām
Locativestabdhapūrṇakoṣṭhāyām stabdhapūrṇakoṣṭhayoḥ stabdhapūrṇakoṣṭhāsu

Adverb -stabdhapūrṇakoṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria