सुबन्तावली ?स्तब्धपूर्णकोष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमास्तब्धपूर्णकोष्ठा स्तब्धपूर्णकोष्ठे स्तब्धपूर्णकोष्ठाः
सम्बोधनम्स्तब्धपूर्णकोष्ठे स्तब्धपूर्णकोष्ठे स्तब्धपूर्णकोष्ठाः
द्वितीयास्तब्धपूर्णकोष्ठाम् स्तब्धपूर्णकोष्ठे स्तब्धपूर्णकोष्ठाः
तृतीयास्तब्धपूर्णकोष्ठया स्तब्धपूर्णकोष्ठाभ्याम् स्तब्धपूर्णकोष्ठाभिः
चतुर्थीस्तब्धपूर्णकोष्ठायै स्तब्धपूर्णकोष्ठाभ्याम् स्तब्धपूर्णकोष्ठाभ्यः
पञ्चमीस्तब्धपूर्णकोष्ठायाः स्तब्धपूर्णकोष्ठाभ्याम् स्तब्धपूर्णकोष्ठाभ्यः
षष्ठीस्तब्धपूर्णकोष्ठायाः स्तब्धपूर्णकोष्ठयोः स्तब्धपूर्णकोष्ठानाम्
सप्तमीस्तब्धपूर्णकोष्ठायाम् स्तब्धपूर्णकोष्ठयोः स्तब्धपूर्णकोष्ठासु

अव्यय ॰स्तब्धपूर्णकोष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria