Declension table of ?stabdhapūrṇakoṣṭha

Deva

NeuterSingularDualPlural
Nominativestabdhapūrṇakoṣṭham stabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhāni
Vocativestabdhapūrṇakoṣṭha stabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhāni
Accusativestabdhapūrṇakoṣṭham stabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhāni
Instrumentalstabdhapūrṇakoṣṭhena stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhaiḥ
Dativestabdhapūrṇakoṣṭhāya stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhebhyaḥ
Ablativestabdhapūrṇakoṣṭhāt stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhebhyaḥ
Genitivestabdhapūrṇakoṣṭhasya stabdhapūrṇakoṣṭhayoḥ stabdhapūrṇakoṣṭhānām
Locativestabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhayoḥ stabdhapūrṇakoṣṭheṣu

Compound stabdhapūrṇakoṣṭha -

Adverb -stabdhapūrṇakoṣṭham -stabdhapūrṇakoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria