सुबन्तावली ?स्तब्धपूर्णकोष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तब्धपूर्णकोष्ठम् स्तब्धपूर्णकोष्ठे स्तब्धपूर्णकोष्ठानि
सम्बोधनम्स्तब्धपूर्णकोष्ठ स्तब्धपूर्णकोष्ठे स्तब्धपूर्णकोष्ठानि
द्वितीयास्तब्धपूर्णकोष्ठम् स्तब्धपूर्णकोष्ठे स्तब्धपूर्णकोष्ठानि
तृतीयास्तब्धपूर्णकोष्ठेन स्तब्धपूर्णकोष्ठाभ्याम् स्तब्धपूर्णकोष्ठैः
चतुर्थीस्तब्धपूर्णकोष्ठाय स्तब्धपूर्णकोष्ठाभ्याम् स्तब्धपूर्णकोष्ठेभ्यः
पञ्चमीस्तब्धपूर्णकोष्ठात् स्तब्धपूर्णकोष्ठाभ्याम् स्तब्धपूर्णकोष्ठेभ्यः
षष्ठीस्तब्धपूर्णकोष्ठस्य स्तब्धपूर्णकोष्ठयोः स्तब्धपूर्णकोष्ठानाम्
सप्तमीस्तब्धपूर्णकोष्ठे स्तब्धपूर्णकोष्ठयोः स्तब्धपूर्णकोष्ठेषु

समास स्तब्धपूर्णकोष्ठ

अव्यय ॰स्तब्धपूर्णकोष्ठम् ॰स्तब्धपूर्णकोष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria