Declension table of ?stabdhamati

Deva

MasculineSingularDualPlural
Nominativestabdhamatiḥ stabdhamatī stabdhamatayaḥ
Vocativestabdhamate stabdhamatī stabdhamatayaḥ
Accusativestabdhamatim stabdhamatī stabdhamatīn
Instrumentalstabdhamatinā stabdhamatibhyām stabdhamatibhiḥ
Dativestabdhamataye stabdhamatibhyām stabdhamatibhyaḥ
Ablativestabdhamateḥ stabdhamatibhyām stabdhamatibhyaḥ
Genitivestabdhamateḥ stabdhamatyoḥ stabdhamatīnām
Locativestabdhamatau stabdhamatyoḥ stabdhamatiṣu

Compound stabdhamati -

Adverb -stabdhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria