सुबन्तावली ?स्तब्धमति

Roma

पुमान्एकद्विबहु
प्रथमास्तब्धमतिः स्तब्धमती स्तब्धमतयः
सम्बोधनम्स्तब्धमते स्तब्धमती स्तब्धमतयः
द्वितीयास्तब्धमतिम् स्तब्धमती स्तब्धमतीन्
तृतीयास्तब्धमतिना स्तब्धमतिभ्याम् स्तब्धमतिभिः
चतुर्थीस्तब्धमतये स्तब्धमतिभ्याम् स्तब्धमतिभ्यः
पञ्चमीस्तब्धमतेः स्तब्धमतिभ्याम् स्तब्धमतिभ्यः
षष्ठीस्तब्धमतेः स्तब्धमत्योः स्तब्धमतीनाम्
सप्तमीस्तब्धमतौ स्तब्धमत्योः स्तब्धमतिषु

समास स्तब्धमति

अव्यय ॰स्तब्धमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria