Declension table of ?stabdhadṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativestabdhadṛṣṭi_ā stabdhadṛṣṭi_e stabdhadṛṣṭi_āḥ
Vocativestabdhadṛṣṭi_e stabdhadṛṣṭi_e stabdhadṛṣṭi_āḥ
Accusativestabdhadṛṣṭi_ām stabdhadṛṣṭi_e stabdhadṛṣṭi_āḥ
Instrumentalstabdhadṛṣṭi_ayā stabdhadṛṣṭi_ābhyām stabdhadṛṣṭi_ābhiḥ
Dativestabdhadṛṣṭi_āyai stabdhadṛṣṭi_ābhyām stabdhadṛṣṭi_ābhyaḥ
Ablativestabdhadṛṣṭi_āyāḥ stabdhadṛṣṭi_ābhyām stabdhadṛṣṭi_ābhyaḥ
Genitivestabdhadṛṣṭi_āyāḥ stabdhadṛṣṭi_ayoḥ stabdhadṛṣṭi_ānām
Locativestabdhadṛṣṭi_āyām stabdhadṛṣṭi_ayoḥ stabdhadṛṣṭi_āsu

Adverb -stabdhadṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria