सुबन्तावली ?स्तब्धदृष्टि आ

Roma

स्त्रीएकद्विबहु
प्रथमास्तब्धदृष्टि आ स्तब्धदृष्टि ए स्तब्धदृष्टि आः
सम्बोधनम्स्तब्धदृष्टि ए स्तब्धदृष्टि ए स्तब्धदृष्टि आः
द्वितीयास्तब्धदृष्टि आम् स्तब्धदृष्टि ए स्तब्धदृष्टि आः
तृतीयास्तब्धदृष्टि अया स्तब्धदृष्टि आभ्याम् स्तब्धदृष्टि आभिः
चतुर्थीस्तब्धदृष्टि आयै स्तब्धदृष्टि आभ्याम् स्तब्धदृष्टि आभ्यः
पञ्चमीस्तब्धदृष्टि आयाः स्तब्धदृष्टि आभ्याम् स्तब्धदृष्टि आभ्यः
षष्ठीस्तब्धदृष्टि आयाः स्तब्धदृष्टि अयोः स्तब्धदृष्टि आनाम्
सप्तमीस्तब्धदृष्टि आयाम् स्तब्धदृष्टि अयोः स्तब्धदृष्टि आसु

अव्यय ॰स्तब्धदृष्टि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria