Declension table of srāvayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srāvayitavyam | srāvayitavye | srāvayitavyāni |
Vocative | srāvayitavya | srāvayitavye | srāvayitavyāni |
Accusative | srāvayitavyam | srāvayitavye | srāvayitavyāni |
Instrumental | srāvayitavyena | srāvayitavyābhyām | srāvayitavyaiḥ |
Dative | srāvayitavyāya | srāvayitavyābhyām | srāvayitavyebhyaḥ |
Ablative | srāvayitavyāt | srāvayitavyābhyām | srāvayitavyebhyaḥ |
Genitive | srāvayitavyasya | srāvayitavyayoḥ | srāvayitavyānām |
Locative | srāvayitavye | srāvayitavyayoḥ | srāvayitavyeṣu |