सुबन्तावली स्रावयितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्रावयितव्यम् | स्रावयितव्ये | स्रावयितव्यानि |
सम्बोधनम् | स्रावयितव्य | स्रावयितव्ये | स्रावयितव्यानि |
द्वितीया | स्रावयितव्यम् | स्रावयितव्ये | स्रावयितव्यानि |
तृतीया | स्रावयितव्येन | स्रावयितव्याभ्याम् | स्रावयितव्यैः |
चतुर्थी | स्रावयितव्याय | स्रावयितव्याभ्याम् | स्रावयितव्येभ्यः |
पञ्चमी | स्रावयितव्यात् | स्रावयितव्याभ्याम् | स्रावयितव्येभ्यः |
षष्ठी | स्रावयितव्यस्य | स्रावयितव्ययोः | स्रावयितव्यानाम् |
सप्तमी | स्रावयितव्ये | स्रावयितव्ययोः | स्रावयितव्येषु |