Declension table of ?srāvaka

Deva

MasculineSingularDualPlural
Nominativesrāvakaḥ srāvakau srāvakāḥ
Vocativesrāvaka srāvakau srāvakāḥ
Accusativesrāvakam srāvakau srāvakān
Instrumentalsrāvakeṇa srāvakābhyām srāvakaiḥ srāvakebhiḥ
Dativesrāvakāya srāvakābhyām srāvakebhyaḥ
Ablativesrāvakāt srāvakābhyām srāvakebhyaḥ
Genitivesrāvakasya srāvakayoḥ srāvakāṇām
Locativesrāvake srāvakayoḥ srāvakeṣu

Compound srāvaka -

Adverb -srāvakam -srāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria