सुबन्तावली ?स्रावक

Roma

पुमान्एकद्विबहु
प्रथमास्रावकः स्रावकौ स्रावकाः
सम्बोधनम्स्रावक स्रावकौ स्रावकाः
द्वितीयास्रावकम् स्रावकौ स्रावकान्
तृतीयास्रावकेण स्रावकाभ्याम् स्रावकैः स्रावकेभिः
चतुर्थीस्रावकाय स्रावकाभ्याम् स्रावकेभ्यः
पञ्चमीस्रावकात् स्रावकाभ्याम् स्रावकेभ्यः
षष्ठीस्रावकस्य स्रावकयोः स्रावकाणाम्
सप्तमीस्रावके स्रावकयोः स्रावकेषु

समास स्रावक

अव्यय ॰स्रावकम् ॰स्रावकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria