Declension table of ?sphuritaśatahrada

Deva

NeuterSingularDualPlural
Nominativesphuritaśatahradam sphuritaśatahrade sphuritaśatahradāni
Vocativesphuritaśatahrada sphuritaśatahrade sphuritaśatahradāni
Accusativesphuritaśatahradam sphuritaśatahrade sphuritaśatahradāni
Instrumentalsphuritaśatahradena sphuritaśatahradābhyām sphuritaśatahradaiḥ
Dativesphuritaśatahradāya sphuritaśatahradābhyām sphuritaśatahradebhyaḥ
Ablativesphuritaśatahradāt sphuritaśatahradābhyām sphuritaśatahradebhyaḥ
Genitivesphuritaśatahradasya sphuritaśatahradayoḥ sphuritaśatahradānām
Locativesphuritaśatahrade sphuritaśatahradayoḥ sphuritaśatahradeṣu

Compound sphuritaśatahrada -

Adverb -sphuritaśatahradam -sphuritaśatahradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria