सुबन्तावली ?स्फुरितशतह्रद

Roma

नपुंसकम्एकद्विबहु
प्रथमास्फुरितशतह्रदम् स्फुरितशतह्रदे स्फुरितशतह्रदानि
सम्बोधनम्स्फुरितशतह्रद स्फुरितशतह्रदे स्फुरितशतह्रदानि
द्वितीयास्फुरितशतह्रदम् स्फुरितशतह्रदे स्फुरितशतह्रदानि
तृतीयास्फुरितशतह्रदेन स्फुरितशतह्रदाभ्याम् स्फुरितशतह्रदैः
चतुर्थीस्फुरितशतह्रदाय स्फुरितशतह्रदाभ्याम् स्फुरितशतह्रदेभ्यः
पञ्चमीस्फुरितशतह्रदात् स्फुरितशतह्रदाभ्याम् स्फुरितशतह्रदेभ्यः
षष्ठीस्फुरितशतह्रदस्य स्फुरितशतह्रदयोः स्फुरितशतह्रदानाम्
सप्तमीस्फुरितशतह्रदे स्फुरितशतह्रदयोः स्फुरितशतह्रदेषु

समास स्फुरितशतह्रद

अव्यय ॰स्फुरितशतह्रदम् ॰स्फुरितशतह्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria