Declension table of ?sphuṭatarākṣara

Deva

NeuterSingularDualPlural
Nominativesphuṭatarākṣaram sphuṭatarākṣare sphuṭatarākṣarāṇi
Vocativesphuṭatarākṣara sphuṭatarākṣare sphuṭatarākṣarāṇi
Accusativesphuṭatarākṣaram sphuṭatarākṣare sphuṭatarākṣarāṇi
Instrumentalsphuṭatarākṣareṇa sphuṭatarākṣarābhyām sphuṭatarākṣaraiḥ
Dativesphuṭatarākṣarāya sphuṭatarākṣarābhyām sphuṭatarākṣarebhyaḥ
Ablativesphuṭatarākṣarāt sphuṭatarākṣarābhyām sphuṭatarākṣarebhyaḥ
Genitivesphuṭatarākṣarasya sphuṭatarākṣarayoḥ sphuṭatarākṣarāṇām
Locativesphuṭatarākṣare sphuṭatarākṣarayoḥ sphuṭatarākṣareṣu

Compound sphuṭatarākṣara -

Adverb -sphuṭatarākṣaram -sphuṭatarākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria