सुबन्तावली ?स्फुटतराक्षर

Roma

नपुंसकम्एकद्विबहु
प्रथमास्फुटतराक्षरम् स्फुटतराक्षरे स्फुटतराक्षराणि
सम्बोधनम्स्फुटतराक्षर स्फुटतराक्षरे स्फुटतराक्षराणि
द्वितीयास्फुटतराक्षरम् स्फुटतराक्षरे स्फुटतराक्षराणि
तृतीयास्फुटतराक्षरेण स्फुटतराक्षराभ्याम् स्फुटतराक्षरैः
चतुर्थीस्फुटतराक्षराय स्फुटतराक्षराभ्याम् स्फुटतराक्षरेभ्यः
पञ्चमीस्फुटतराक्षरात् स्फुटतराक्षराभ्याम् स्फुटतराक्षरेभ्यः
षष्ठीस्फुटतराक्षरस्य स्फुटतराक्षरयोः स्फुटतराक्षराणाम्
सप्तमीस्फुटतराक्षरे स्फुटतराक्षरयोः स्फुटतराक्षरेषु

समास स्फुटतराक्षर

अव्यय ॰स्फुटतराक्षरम् ॰स्फुटतराक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria