Declension table of ?sphuṭasūryagati

Deva

FeminineSingularDualPlural
Nominativesphuṭasūryagatiḥ sphuṭasūryagatī sphuṭasūryagatayaḥ
Vocativesphuṭasūryagate sphuṭasūryagatī sphuṭasūryagatayaḥ
Accusativesphuṭasūryagatim sphuṭasūryagatī sphuṭasūryagatīḥ
Instrumentalsphuṭasūryagatyā sphuṭasūryagatibhyām sphuṭasūryagatibhiḥ
Dativesphuṭasūryagatyai sphuṭasūryagataye sphuṭasūryagatibhyām sphuṭasūryagatibhyaḥ
Ablativesphuṭasūryagatyāḥ sphuṭasūryagateḥ sphuṭasūryagatibhyām sphuṭasūryagatibhyaḥ
Genitivesphuṭasūryagatyāḥ sphuṭasūryagateḥ sphuṭasūryagatyoḥ sphuṭasūryagatīnām
Locativesphuṭasūryagatyām sphuṭasūryagatau sphuṭasūryagatyoḥ sphuṭasūryagatiṣu

Compound sphuṭasūryagati -

Adverb -sphuṭasūryagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria