सुबन्तावली ?स्फुटसूर्यगति

Roma

स्त्रीएकद्विबहु
प्रथमास्फुटसूर्यगतिः स्फुटसूर्यगती स्फुटसूर्यगतयः
सम्बोधनम्स्फुटसूर्यगते स्फुटसूर्यगती स्फुटसूर्यगतयः
द्वितीयास्फुटसूर्यगतिम् स्फुटसूर्यगती स्फुटसूर्यगतीः
तृतीयास्फुटसूर्यगत्या स्फुटसूर्यगतिभ्याम् स्फुटसूर्यगतिभिः
चतुर्थीस्फुटसूर्यगत्यै स्फुटसूर्यगतये स्फुटसूर्यगतिभ्याम् स्फुटसूर्यगतिभ्यः
पञ्चमीस्फुटसूर्यगत्याः स्फुटसूर्यगतेः स्फुटसूर्यगतिभ्याम् स्फुटसूर्यगतिभ्यः
षष्ठीस्फुटसूर्यगत्याः स्फुटसूर्यगतेः स्फुटसूर्यगत्योः स्फुटसूर्यगतीनाम्
सप्तमीस्फुटसूर्यगत्याम् स्फुटसूर्यगतौ स्फुटसूर्यगत्योः स्फुटसूर्यगतिषु

समास स्फुटसूर्यगति

अव्यय ॰स्फुटसूर्यगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria