Declension table of ?sphaṭikamayī

Deva

FeminineSingularDualPlural
Nominativesphaṭikamayī sphaṭikamayyau sphaṭikamayyaḥ
Vocativesphaṭikamayi sphaṭikamayyau sphaṭikamayyaḥ
Accusativesphaṭikamayīm sphaṭikamayyau sphaṭikamayīḥ
Instrumentalsphaṭikamayyā sphaṭikamayībhyām sphaṭikamayībhiḥ
Dativesphaṭikamayyai sphaṭikamayībhyām sphaṭikamayībhyaḥ
Ablativesphaṭikamayyāḥ sphaṭikamayībhyām sphaṭikamayībhyaḥ
Genitivesphaṭikamayyāḥ sphaṭikamayyoḥ sphaṭikamayīnām
Locativesphaṭikamayyām sphaṭikamayyoḥ sphaṭikamayīṣu

Compound sphaṭikamayi - sphaṭikamayī -

Adverb -sphaṭikamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria