सुबन्तावली ?स्फटिकमयी

Roma

स्त्रीएकद्विबहु
प्रथमास्फटिकमयी स्फटिकमय्यौ स्फटिकमय्यः
सम्बोधनम्स्फटिकमयि स्फटिकमय्यौ स्फटिकमय्यः
द्वितीयास्फटिकमयीम् स्फटिकमय्यौ स्फटिकमयीः
तृतीयास्फटिकमय्या स्फटिकमयीभ्याम् स्फटिकमयीभिः
चतुर्थीस्फटिकमय्यै स्फटिकमयीभ्याम् स्फटिकमयीभ्यः
पञ्चमीस्फटिकमय्याः स्फटिकमयीभ्याम् स्फटिकमयीभ्यः
षष्ठीस्फटिकमय्याः स्फटिकमय्योः स्फटिकमयीनाम्
सप्तमीस्फटिकमय्याम् स्फटिकमय्योः स्फटिकमयीषु

समास स्फटिकमयि स्फटिकमयी

अव्यय ॰स्फटिकमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria