Declension table of ?sphaṭikabhitti

Deva

FeminineSingularDualPlural
Nominativesphaṭikabhittiḥ sphaṭikabhittī sphaṭikabhittayaḥ
Vocativesphaṭikabhitte sphaṭikabhittī sphaṭikabhittayaḥ
Accusativesphaṭikabhittim sphaṭikabhittī sphaṭikabhittīḥ
Instrumentalsphaṭikabhittyā sphaṭikabhittibhyām sphaṭikabhittibhiḥ
Dativesphaṭikabhittyai sphaṭikabhittaye sphaṭikabhittibhyām sphaṭikabhittibhyaḥ
Ablativesphaṭikabhittyāḥ sphaṭikabhitteḥ sphaṭikabhittibhyām sphaṭikabhittibhyaḥ
Genitivesphaṭikabhittyāḥ sphaṭikabhitteḥ sphaṭikabhittyoḥ sphaṭikabhittīnām
Locativesphaṭikabhittyām sphaṭikabhittau sphaṭikabhittyoḥ sphaṭikabhittiṣu

Compound sphaṭikabhitti -

Adverb -sphaṭikabhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria