सुबन्तावली ?स्फटिकभित्ति

Roma

स्त्रीएकद्विबहु
प्रथमास्फटिकभित्तिः स्फटिकभित्ती स्फटिकभित्तयः
सम्बोधनम्स्फटिकभित्ते स्फटिकभित्ती स्फटिकभित्तयः
द्वितीयास्फटिकभित्तिम् स्फटिकभित्ती स्फटिकभित्तीः
तृतीयास्फटिकभित्त्या स्फटिकभित्तिभ्याम् स्फटिकभित्तिभिः
चतुर्थीस्फटिकभित्त्यै स्फटिकभित्तये स्फटिकभित्तिभ्याम् स्फटिकभित्तिभ्यः
पञ्चमीस्फटिकभित्त्याः स्फटिकभित्तेः स्फटिकभित्तिभ्याम् स्फटिकभित्तिभ्यः
षष्ठीस्फटिकभित्त्याः स्फटिकभित्तेः स्फटिकभित्त्योः स्फटिकभित्तीनाम्
सप्तमीस्फटिकभित्त्याम् स्फटिकभित्तौ स्फटिकभित्त्योः स्फटिकभित्तिषु

समास स्फटिकभित्ति

अव्यय ॰स्फटिकभित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria