Declension table of ?sparśayajña

Deva

MasculineSingularDualPlural
Nominativesparśayajñaḥ sparśayajñau sparśayajñāḥ
Vocativesparśayajña sparśayajñau sparśayajñāḥ
Accusativesparśayajñam sparśayajñau sparśayajñān
Instrumentalsparśayajñena sparśayajñābhyām sparśayajñaiḥ sparśayajñebhiḥ
Dativesparśayajñāya sparśayajñābhyām sparśayajñebhyaḥ
Ablativesparśayajñāt sparśayajñābhyām sparśayajñebhyaḥ
Genitivesparśayajñasya sparśayajñayoḥ sparśayajñānām
Locativesparśayajñe sparśayajñayoḥ sparśayajñeṣu

Compound sparśayajña -

Adverb -sparśayajñam -sparśayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria