सुबन्तावली ?स्पर्शयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमास्पर्शयज्ञः स्पर्शयज्ञौ स्पर्शयज्ञाः
सम्बोधनम्स्पर्शयज्ञ स्पर्शयज्ञौ स्पर्शयज्ञाः
द्वितीयास्पर्शयज्ञम् स्पर्शयज्ञौ स्पर्शयज्ञान्
तृतीयास्पर्शयज्ञेन स्पर्शयज्ञाभ्याम् स्पर्शयज्ञैः स्पर्शयज्ञेभिः
चतुर्थीस्पर्शयज्ञाय स्पर्शयज्ञाभ्याम् स्पर्शयज्ञेभ्यः
पञ्चमीस्पर्शयज्ञात् स्पर्शयज्ञाभ्याम् स्पर्शयज्ञेभ्यः
षष्ठीस्पर्शयज्ञस्य स्पर्शयज्ञयोः स्पर्शयज्ञानाम्
सप्तमीस्पर्शयज्ञे स्पर्शयज्ञयोः स्पर्शयज्ञेषु

समास स्पर्शयज्ञ

अव्यय ॰स्पर्शयज्ञम् ॰स्पर्शयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria