Declension table of ?sparśasaṅkocin

Deva

MasculineSingularDualPlural
Nominativesparśasaṅkocī sparśasaṅkocinau sparśasaṅkocinaḥ
Vocativesparśasaṅkocin sparśasaṅkocinau sparśasaṅkocinaḥ
Accusativesparśasaṅkocinam sparśasaṅkocinau sparśasaṅkocinaḥ
Instrumentalsparśasaṅkocinā sparśasaṅkocibhyām sparśasaṅkocibhiḥ
Dativesparśasaṅkocine sparśasaṅkocibhyām sparśasaṅkocibhyaḥ
Ablativesparśasaṅkocinaḥ sparśasaṅkocibhyām sparśasaṅkocibhyaḥ
Genitivesparśasaṅkocinaḥ sparśasaṅkocinoḥ sparśasaṅkocinām
Locativesparśasaṅkocini sparśasaṅkocinoḥ sparśasaṅkociṣu

Compound sparśasaṅkoci -

Adverb -sparśasaṅkoci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria