सुबन्तावली ?स्पर्शसङ्कोचिन्

Roma

पुमान्एकद्विबहु
प्रथमास्पर्शसङ्कोची स्पर्शसङ्कोचिनौ स्पर्शसङ्कोचिनः
सम्बोधनम्स्पर्शसङ्कोचिन् स्पर्शसङ्कोचिनौ स्पर्शसङ्कोचिनः
द्वितीयास्पर्शसङ्कोचिनम् स्पर्शसङ्कोचिनौ स्पर्शसङ्कोचिनः
तृतीयास्पर्शसङ्कोचिना स्पर्शसङ्कोचिभ्याम् स्पर्शसङ्कोचिभिः
चतुर्थीस्पर्शसङ्कोचिने स्पर्शसङ्कोचिभ्याम् स्पर्शसङ्कोचिभ्यः
पञ्चमीस्पर्शसङ्कोचिनः स्पर्शसङ्कोचिभ्याम् स्पर्शसङ्कोचिभ्यः
षष्ठीस्पर्शसङ्कोचिनः स्पर्शसङ्कोचिनोः स्पर्शसङ्कोचिनाम्
सप्तमीस्पर्शसङ्कोचिनि स्पर्शसङ्कोचिनोः स्पर्शसङ्कोचिषु

समास स्पर्शसङ्कोचि

अव्यय ॰स्पर्शसङ्कोचि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria