Declension table of ?sparṣṭavya

Deva

MasculineSingularDualPlural
Nominativesparṣṭavyaḥ sparṣṭavyau sparṣṭavyāḥ
Vocativesparṣṭavya sparṣṭavyau sparṣṭavyāḥ
Accusativesparṣṭavyam sparṣṭavyau sparṣṭavyān
Instrumentalsparṣṭavyena sparṣṭavyābhyām sparṣṭavyaiḥ sparṣṭavyebhiḥ
Dativesparṣṭavyāya sparṣṭavyābhyām sparṣṭavyebhyaḥ
Ablativesparṣṭavyāt sparṣṭavyābhyām sparṣṭavyebhyaḥ
Genitivesparṣṭavyasya sparṣṭavyayoḥ sparṣṭavyānām
Locativesparṣṭavye sparṣṭavyayoḥ sparṣṭavyeṣu

Compound sparṣṭavya -

Adverb -sparṣṭavyam -sparṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria