सुबन्तावली ?स्पर्ष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमास्पर्ष्टव्यः स्पर्ष्टव्यौ स्पर्ष्टव्याः
सम्बोधनम्स्पर्ष्टव्य स्पर्ष्टव्यौ स्पर्ष्टव्याः
द्वितीयास्पर्ष्टव्यम् स्पर्ष्टव्यौ स्पर्ष्टव्यान्
तृतीयास्पर्ष्टव्येन स्पर्ष्टव्याभ्याम् स्पर्ष्टव्यैः स्पर्ष्टव्येभिः
चतुर्थीस्पर्ष्टव्याय स्पर्ष्टव्याभ्याम् स्पर्ष्टव्येभ्यः
पञ्चमीस्पर्ष्टव्यात् स्पर्ष्टव्याभ्याम् स्पर्ष्टव्येभ्यः
षष्ठीस्पर्ष्टव्यस्य स्पर्ष्टव्ययोः स्पर्ष्टव्यानाम्
सप्तमीस्पर्ष्टव्ये स्पर्ष्टव्ययोः स्पर्ष्टव्येषु

समास स्पर्ष्टव्य

अव्यय ॰स्पर्ष्टव्यम् ॰स्पर्ष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria