Declension table of ?spṛṣṭapūrva

Deva

MasculineSingularDualPlural
Nominativespṛṣṭapūrvaḥ spṛṣṭapūrvau spṛṣṭapūrvāḥ
Vocativespṛṣṭapūrva spṛṣṭapūrvau spṛṣṭapūrvāḥ
Accusativespṛṣṭapūrvam spṛṣṭapūrvau spṛṣṭapūrvān
Instrumentalspṛṣṭapūrveṇa spṛṣṭapūrvābhyām spṛṣṭapūrvaiḥ spṛṣṭapūrvebhiḥ
Dativespṛṣṭapūrvāya spṛṣṭapūrvābhyām spṛṣṭapūrvebhyaḥ
Ablativespṛṣṭapūrvāt spṛṣṭapūrvābhyām spṛṣṭapūrvebhyaḥ
Genitivespṛṣṭapūrvasya spṛṣṭapūrvayoḥ spṛṣṭapūrvāṇām
Locativespṛṣṭapūrve spṛṣṭapūrvayoḥ spṛṣṭapūrveṣu

Compound spṛṣṭapūrva -

Adverb -spṛṣṭapūrvam -spṛṣṭapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria