सुबन्तावली ?स्पृष्टपूर्व

Roma

पुमान्एकद्विबहु
प्रथमास्पृष्टपूर्वः स्पृष्टपूर्वौ स्पृष्टपूर्वाः
सम्बोधनम्स्पृष्टपूर्व स्पृष्टपूर्वौ स्पृष्टपूर्वाः
द्वितीयास्पृष्टपूर्वम् स्पृष्टपूर्वौ स्पृष्टपूर्वान्
तृतीयास्पृष्टपूर्वेण स्पृष्टपूर्वाभ्याम् स्पृष्टपूर्वैः स्पृष्टपूर्वेभिः
चतुर्थीस्पृष्टपूर्वाय स्पृष्टपूर्वाभ्याम् स्पृष्टपूर्वेभ्यः
पञ्चमीस्पृष्टपूर्वात् स्पृष्टपूर्वाभ्याम् स्पृष्टपूर्वेभ्यः
षष्ठीस्पृष्टपूर्वस्य स्पृष्टपूर्वयोः स्पृष्टपूर्वाणाम्
सप्तमीस्पृष्टपूर्वे स्पृष्टपूर्वयोः स्पृष्टपूर्वेषु

समास स्पृष्टपूर्व

अव्यय ॰स्पृष्टपूर्वम् ॰स्पृष्टपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria