Declension table of sotsāha

Deva

MasculineSingularDualPlural
Nominativesotsāhaḥ sotsāhau sotsāhāḥ
Vocativesotsāha sotsāhau sotsāhāḥ
Accusativesotsāham sotsāhau sotsāhān
Instrumentalsotsāhena sotsāhābhyām sotsāhaiḥ sotsāhebhiḥ
Dativesotsāhāya sotsāhābhyām sotsāhebhyaḥ
Ablativesotsāhāt sotsāhābhyām sotsāhebhyaḥ
Genitivesotsāhasya sotsāhayoḥ sotsāhānām
Locativesotsāhe sotsāhayoḥ sotsāheṣu

Compound sotsāha -

Adverb -sotsāham -sotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria