Declension table of ?sotkṛṣṭahasitasvarā

Deva

FeminineSingularDualPlural
Nominativesotkṛṣṭahasitasvarā sotkṛṣṭahasitasvare sotkṛṣṭahasitasvarāḥ
Vocativesotkṛṣṭahasitasvare sotkṛṣṭahasitasvare sotkṛṣṭahasitasvarāḥ
Accusativesotkṛṣṭahasitasvarām sotkṛṣṭahasitasvare sotkṛṣṭahasitasvarāḥ
Instrumentalsotkṛṣṭahasitasvarayā sotkṛṣṭahasitasvarābhyām sotkṛṣṭahasitasvarābhiḥ
Dativesotkṛṣṭahasitasvarāyai sotkṛṣṭahasitasvarābhyām sotkṛṣṭahasitasvarābhyaḥ
Ablativesotkṛṣṭahasitasvarāyāḥ sotkṛṣṭahasitasvarābhyām sotkṛṣṭahasitasvarābhyaḥ
Genitivesotkṛṣṭahasitasvarāyāḥ sotkṛṣṭahasitasvarayoḥ sotkṛṣṭahasitasvarāṇām
Locativesotkṛṣṭahasitasvarāyām sotkṛṣṭahasitasvarayoḥ sotkṛṣṭahasitasvarāsu

Adverb -sotkṛṣṭahasitasvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria