सुबन्तावली ?सोत्कृष्टहसितस्वरा

Roma

स्त्रीएकद्विबहु
प्रथमासोत्कृष्टहसितस्वरा सोत्कृष्टहसितस्वरे सोत्कृष्टहसितस्वराः
सम्बोधनम्सोत्कृष्टहसितस्वरे सोत्कृष्टहसितस्वरे सोत्कृष्टहसितस्वराः
द्वितीयासोत्कृष्टहसितस्वराम् सोत्कृष्टहसितस्वरे सोत्कृष्टहसितस्वराः
तृतीयासोत्कृष्टहसितस्वरया सोत्कृष्टहसितस्वराभ्याम् सोत्कृष्टहसितस्वराभिः
चतुर्थीसोत्कृष्टहसितस्वरायै सोत्कृष्टहसितस्वराभ्याम् सोत्कृष्टहसितस्वराभ्यः
पञ्चमीसोत्कृष्टहसितस्वरायाः सोत्कृष्टहसितस्वराभ्याम् सोत्कृष्टहसितस्वराभ्यः
षष्ठीसोत्कृष्टहसितस्वरायाः सोत्कृष्टहसितस्वरयोः सोत्कृष्टहसितस्वराणाम्
सप्तमीसोत्कृष्टहसितस्वरायाम् सोत्कृष्टहसितस्वरयोः सोत्कृष्टहसितस्वरासु

अव्यय ॰सोत्कृष्टहसितस्वरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria