Declension table of ?sopānapaṅkti

Deva

FeminineSingularDualPlural
Nominativesopānapaṅktiḥ sopānapaṅktī sopānapaṅktayaḥ
Vocativesopānapaṅkte sopānapaṅktī sopānapaṅktayaḥ
Accusativesopānapaṅktim sopānapaṅktī sopānapaṅktīḥ
Instrumentalsopānapaṅktyā sopānapaṅktibhyām sopānapaṅktibhiḥ
Dativesopānapaṅktyai sopānapaṅktaye sopānapaṅktibhyām sopānapaṅktibhyaḥ
Ablativesopānapaṅktyāḥ sopānapaṅkteḥ sopānapaṅktibhyām sopānapaṅktibhyaḥ
Genitivesopānapaṅktyāḥ sopānapaṅkteḥ sopānapaṅktyoḥ sopānapaṅktīnām
Locativesopānapaṅktyām sopānapaṅktau sopānapaṅktyoḥ sopānapaṅktiṣu

Compound sopānapaṅkti -

Adverb -sopānapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria