सुबन्तावली ?सोपानपङ्क्ति

Roma

स्त्रीएकद्विबहु
प्रथमासोपानपङ्क्तिः सोपानपङ्क्ती सोपानपङ्क्तयः
सम्बोधनम्सोपानपङ्क्ते सोपानपङ्क्ती सोपानपङ्क्तयः
द्वितीयासोपानपङ्क्तिम् सोपानपङ्क्ती सोपानपङ्क्तीः
तृतीयासोपानपङ्क्त्या सोपानपङ्क्तिभ्याम् सोपानपङ्क्तिभिः
चतुर्थीसोपानपङ्क्त्यै सोपानपङ्क्तये सोपानपङ्क्तिभ्याम् सोपानपङ्क्तिभ्यः
पञ्चमीसोपानपङ्क्त्याः सोपानपङ्क्तेः सोपानपङ्क्तिभ्याम् सोपानपङ्क्तिभ्यः
षष्ठीसोपानपङ्क्त्याः सोपानपङ्क्तेः सोपानपङ्क्त्योः सोपानपङ्क्तीनाम्
सप्तमीसोपानपङ्क्त्याम् सोपानपङ्क्तौ सोपानपङ्क्त्योः सोपानपङ्क्तिषु

समास सोपानपङ्क्ति

अव्यय ॰सोपानपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria