Declension table of ?someśvaradīkṣita

Deva

MasculineSingularDualPlural
Nominativesomeśvaradīkṣitaḥ someśvaradīkṣitau someśvaradīkṣitāḥ
Vocativesomeśvaradīkṣita someśvaradīkṣitau someśvaradīkṣitāḥ
Accusativesomeśvaradīkṣitam someśvaradīkṣitau someśvaradīkṣitān
Instrumentalsomeśvaradīkṣitena someśvaradīkṣitābhyām someśvaradīkṣitaiḥ someśvaradīkṣitebhiḥ
Dativesomeśvaradīkṣitāya someśvaradīkṣitābhyām someśvaradīkṣitebhyaḥ
Ablativesomeśvaradīkṣitāt someśvaradīkṣitābhyām someśvaradīkṣitebhyaḥ
Genitivesomeśvaradīkṣitasya someśvaradīkṣitayoḥ someśvaradīkṣitānām
Locativesomeśvaradīkṣite someśvaradīkṣitayoḥ someśvaradīkṣiteṣu

Compound someśvaradīkṣita -

Adverb -someśvaradīkṣitam -someśvaradīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria