सुबन्तावली ?सोमेश्वरदीक्षित

Roma

पुमान्एकद्विबहु
प्रथमासोमेश्वरदीक्षितः सोमेश्वरदीक्षितौ सोमेश्वरदीक्षिताः
सम्बोधनम्सोमेश्वरदीक्षित सोमेश्वरदीक्षितौ सोमेश्वरदीक्षिताः
द्वितीयासोमेश्वरदीक्षितम् सोमेश्वरदीक्षितौ सोमेश्वरदीक्षितान्
तृतीयासोमेश्वरदीक्षितेन सोमेश्वरदीक्षिताभ्याम् सोमेश्वरदीक्षितैः सोमेश्वरदीक्षितेभिः
चतुर्थीसोमेश्वरदीक्षिताय सोमेश्वरदीक्षिताभ्याम् सोमेश्वरदीक्षितेभ्यः
पञ्चमीसोमेश्वरदीक्षितात् सोमेश्वरदीक्षिताभ्याम् सोमेश्वरदीक्षितेभ्यः
षष्ठीसोमेश्वरदीक्षितस्य सोमेश्वरदीक्षितयोः सोमेश्वरदीक्षितानाम्
सप्तमीसोमेश्वरदीक्षिते सोमेश्वरदीक्षितयोः सोमेश्वरदीक्षितेषु

समास सोमेश्वरदीक्षित

अव्यय ॰सोमेश्वरदीक्षितम् ॰सोमेश्वरदीक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria