Declension table of ?somasiddhāntin

Deva

MasculineSingularDualPlural
Nominativesomasiddhāntī somasiddhāntinau somasiddhāntinaḥ
Vocativesomasiddhāntin somasiddhāntinau somasiddhāntinaḥ
Accusativesomasiddhāntinam somasiddhāntinau somasiddhāntinaḥ
Instrumentalsomasiddhāntinā somasiddhāntibhyām somasiddhāntibhiḥ
Dativesomasiddhāntine somasiddhāntibhyām somasiddhāntibhyaḥ
Ablativesomasiddhāntinaḥ somasiddhāntibhyām somasiddhāntibhyaḥ
Genitivesomasiddhāntinaḥ somasiddhāntinoḥ somasiddhāntinām
Locativesomasiddhāntini somasiddhāntinoḥ somasiddhāntiṣu

Compound somasiddhānti -

Adverb -somasiddhānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria