सुबन्तावली ?सोमसिद्धान्तिन्

Roma

पुमान्एकद्विबहु
प्रथमासोमसिद्धान्ती सोमसिद्धान्तिनौ सोमसिद्धान्तिनः
सम्बोधनम्सोमसिद्धान्तिन् सोमसिद्धान्तिनौ सोमसिद्धान्तिनः
द्वितीयासोमसिद्धान्तिनम् सोमसिद्धान्तिनौ सोमसिद्धान्तिनः
तृतीयासोमसिद्धान्तिना सोमसिद्धान्तिभ्याम् सोमसिद्धान्तिभिः
चतुर्थीसोमसिद्धान्तिने सोमसिद्धान्तिभ्याम् सोमसिद्धान्तिभ्यः
पञ्चमीसोमसिद्धान्तिनः सोमसिद्धान्तिभ्याम् सोमसिद्धान्तिभ्यः
षष्ठीसोमसिद्धान्तिनः सोमसिद्धान्तिनोः सोमसिद्धान्तिनाम्
सप्तमीसोमसिद्धान्तिनि सोमसिद्धान्तिनोः सोमसिद्धान्तिषु

समास सोमसिद्धान्ति

अव्यय ॰सोमसिद्धान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria