Declension table of ?somasiddhānta

Deva

MasculineSingularDualPlural
Nominativesomasiddhāntaḥ somasiddhāntau somasiddhāntāḥ
Vocativesomasiddhānta somasiddhāntau somasiddhāntāḥ
Accusativesomasiddhāntam somasiddhāntau somasiddhāntān
Instrumentalsomasiddhāntena somasiddhāntābhyām somasiddhāntaiḥ somasiddhāntebhiḥ
Dativesomasiddhāntāya somasiddhāntābhyām somasiddhāntebhyaḥ
Ablativesomasiddhāntāt somasiddhāntābhyām somasiddhāntebhyaḥ
Genitivesomasiddhāntasya somasiddhāntayoḥ somasiddhāntānām
Locativesomasiddhānte somasiddhāntayoḥ somasiddhānteṣu

Compound somasiddhānta -

Adverb -somasiddhāntam -somasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria