सुबन्तावली ?सोमसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमासोमसिद्धान्तः सोमसिद्धान्तौ सोमसिद्धान्ताः
सम्बोधनम्सोमसिद्धान्त सोमसिद्धान्तौ सोमसिद्धान्ताः
द्वितीयासोमसिद्धान्तम् सोमसिद्धान्तौ सोमसिद्धान्तान्
तृतीयासोमसिद्धान्तेन सोमसिद्धान्ताभ्याम् सोमसिद्धान्तैः सोमसिद्धान्तेभिः
चतुर्थीसोमसिद्धान्ताय सोमसिद्धान्ताभ्याम् सोमसिद्धान्तेभ्यः
पञ्चमीसोमसिद्धान्तात् सोमसिद्धान्ताभ्याम् सोमसिद्धान्तेभ्यः
षष्ठीसोमसिद्धान्तस्य सोमसिद्धान्तयोः सोमसिद्धान्तानाम्
सप्तमीसोमसिद्धान्ते सोमसिद्धान्तयोः सोमसिद्धान्तेषु

समास सोमसिद्धान्त

अव्यय ॰सोमसिद्धान्तम् ॰सोमसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria