Declension table of ?somasakhi

Deva

MasculineSingularDualPlural
Nominativesomasakhiḥ somasakhī somasakhayaḥ
Vocativesomasakhe somasakhī somasakhayaḥ
Accusativesomasakhim somasakhī somasakhīn
Instrumentalsomasakhinā somasakhibhyām somasakhibhiḥ
Dativesomasakhaye somasakhibhyām somasakhibhyaḥ
Ablativesomasakheḥ somasakhibhyām somasakhibhyaḥ
Genitivesomasakheḥ somasakhyoḥ somasakhīnām
Locativesomasakhau somasakhyoḥ somasakhiṣu

Compound somasakhi -

Adverb -somasakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria