सुबन्तावली ?सोमसखि

Roma

पुमान्एकद्विबहु
प्रथमासोमसखिः सोमसखी सोमसखयः
सम्बोधनम्सोमसखे सोमसखी सोमसखयः
द्वितीयासोमसखिम् सोमसखी सोमसखीन्
तृतीयासोमसखिना सोमसखिभ्याम् सोमसखिभिः
चतुर्थीसोमसखये सोमसखिभ्याम् सोमसखिभ्यः
पञ्चमीसोमसखेः सोमसखिभ्याम् सोमसखिभ्यः
षष्ठीसोमसखेः सोमसख्योः सोमसखीनाम्
सप्तमीसोमसखौ सोमसख्योः सोमसखिषु

समास सोमसखि

अव्यय ॰सोमसखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria