Declension table of ?somarakṣi

Deva

NeuterSingularDualPlural
Nominativesomarakṣi somarakṣiṇī somarakṣīṇi
Vocativesomarakṣi somarakṣiṇī somarakṣīṇi
Accusativesomarakṣi somarakṣiṇī somarakṣīṇi
Instrumentalsomarakṣiṇā somarakṣibhyām somarakṣibhiḥ
Dativesomarakṣiṇe somarakṣibhyām somarakṣibhyaḥ
Ablativesomarakṣiṇaḥ somarakṣibhyām somarakṣibhyaḥ
Genitivesomarakṣiṇaḥ somarakṣiṇoḥ somarakṣīṇām
Locativesomarakṣiṇi somarakṣiṇoḥ somarakṣiṣu

Compound somarakṣi -

Adverb -somarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria