सुबन्तावली ?सोमरक्षि

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमरक्षि सोमरक्षिणी सोमरक्षीणि
सम्बोधनम्सोमरक्षि सोमरक्षिणी सोमरक्षीणि
द्वितीयासोमरक्षि सोमरक्षिणी सोमरक्षीणि
तृतीयासोमरक्षिणा सोमरक्षिभ्याम् सोमरक्षिभिः
चतुर्थीसोमरक्षिणे सोमरक्षिभ्याम् सोमरक्षिभ्यः
पञ्चमीसोमरक्षिणः सोमरक्षिभ्याम् सोमरक्षिभ्यः
षष्ठीसोमरक्षिणः सोमरक्षिणोः सोमरक्षीणाम्
सप्तमीसोमरक्षिणि सोमरक्षिणोः सोमरक्षिषु

समास सोमरक्षि

अव्यय ॰सोमरक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria