Declension table of ?somapaṇḍita

Deva

MasculineSingularDualPlural
Nominativesomapaṇḍitaḥ somapaṇḍitau somapaṇḍitāḥ
Vocativesomapaṇḍita somapaṇḍitau somapaṇḍitāḥ
Accusativesomapaṇḍitam somapaṇḍitau somapaṇḍitān
Instrumentalsomapaṇḍitena somapaṇḍitābhyām somapaṇḍitaiḥ somapaṇḍitebhiḥ
Dativesomapaṇḍitāya somapaṇḍitābhyām somapaṇḍitebhyaḥ
Ablativesomapaṇḍitāt somapaṇḍitābhyām somapaṇḍitebhyaḥ
Genitivesomapaṇḍitasya somapaṇḍitayoḥ somapaṇḍitānām
Locativesomapaṇḍite somapaṇḍitayoḥ somapaṇḍiteṣu

Compound somapaṇḍita -

Adverb -somapaṇḍitam -somapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria