सुबन्तावली ?सोमपण्डित

Roma

पुमान्एकद्विबहु
प्रथमासोमपण्डितः सोमपण्डितौ सोमपण्डिताः
सम्बोधनम्सोमपण्डित सोमपण्डितौ सोमपण्डिताः
द्वितीयासोमपण्डितम् सोमपण्डितौ सोमपण्डितान्
तृतीयासोमपण्डितेन सोमपण्डिताभ्याम् सोमपण्डितैः सोमपण्डितेभिः
चतुर्थीसोमपण्डिताय सोमपण्डिताभ्याम् सोमपण्डितेभ्यः
पञ्चमीसोमपण्डितात् सोमपण्डिताभ्याम् सोमपण्डितेभ्यः
षष्ठीसोमपण्डितस्य सोमपण्डितयोः सोमपण्डितानाम्
सप्तमीसोमपण्डिते सोमपण्डितयोः सोमपण्डितेषु

समास सोमपण्डित

अव्यय ॰सोमपण्डितम् ॰सोमपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria