Declension table of ?somanandīśvara

Deva

NeuterSingularDualPlural
Nominativesomanandīśvaram somanandīśvare somanandīśvarāṇi
Vocativesomanandīśvara somanandīśvare somanandīśvarāṇi
Accusativesomanandīśvaram somanandīśvare somanandīśvarāṇi
Instrumentalsomanandīśvareṇa somanandīśvarābhyām somanandīśvaraiḥ
Dativesomanandīśvarāya somanandīśvarābhyām somanandīśvarebhyaḥ
Ablativesomanandīśvarāt somanandīśvarābhyām somanandīśvarebhyaḥ
Genitivesomanandīśvarasya somanandīśvarayoḥ somanandīśvarāṇām
Locativesomanandīśvare somanandīśvarayoḥ somanandīśvareṣu

Compound somanandīśvara -

Adverb -somanandīśvaram -somanandīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria